GOD & GODDESS(32)+
GURUS(8)+
NAVAGRAHA(9)+
RIVER GODDESS(7)+

* Sharaddha Bhujangam

Suvakshoja Kumbham, Sudha Poorna Kumbhaam,

Prasadavalambhaam, Prapunyavalambaam,

Sadasyendu Bhimbhaam, Sadanoshta Bhimbhaam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 1 ॥

 

Kadakshe Dayardhraam, Kare Gnana Mudhraam,

Kalabhir Vinidhram, Kalapai Subhadhraam,

Purasthreem Vinidhraam, Pura Sthunga Bhadram,

Bhaje Saradambhaam Ajasram Madhambham ॥ 2 ॥

 

Lalaamanga Phaalaam Lasad Gana Lolaam,

Swabhakthaika Paalaam, Yasa Sree Kapolaam,

Kare Thwaksha Maalaam, Kanath Prathna Lolaam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 3 ॥

 

Su Seemantha Veneem Drusa Nirjithaineem,

Ramath Keera Vaneem Namath Vajra Panim,

Sudhamandharasyam, Mudha Chinthya Veneem,

Bhaje Saradambhaam Ajasram Madhambham ॥ 4 ॥

 

Susantham Sudeham Druganthe Kachanthaam,

Lasad Salla Thagee Manthama Chinthyam,

Smara Thapasai Sanga Poorva Sthitham Thaam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 5 ॥

 

Kurange, Thurange Mrugendre, Khagendre,

Maraale Madhebhe Mahokshe Adhi Rodaam,

Mahathyam Navamyam Sada Saama Roopam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 6 ॥

 

Jwalath Kanthi Vahnim, Jagan Mohanaamgeem,

Bhaje Maanasam Bhoja Subrantha Brungeem,

Nija Stotra Sangeetha Nruthya Prabhangeem,

Bhaje Saradambhaam Ajasram Madhambham ॥ 7 ॥

 

Bhavambhoja Nethraja Sampoojyamanam,

Lasan Manda Hasa Prabha Vakthra Chihnaam,

Chlath Chanchalodhara Thadanga Karnam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 8 ॥

 

Sharada Bhujangaprayata Ashtakam Meaning:

Having Pot Like Breasts, Which Are Pots Full Of Nectar,

Prepared To Shower Her Grace, She Looks After Those Who Do Good,

And She Has The Form Of Ever Glowing Moon With Reddish Lips Resembling A Cherry,

And I Pray That Mother Sharada Who Is Forever My Mother. || 1 ||

 

Brimming With Mercy In Her Glance, Showing Symbol Of Wisdom In Her Hands,

Always Awakened By The Art Forms, Always Wearing Ornaments,

And Who Is The Wakeful Great Lady And Living In The Shores Of Auspicious River Thunga[2],

And I Pray That Mother Sharada Who Is Forever My Mother.

And So I Have Taken One Meaning Of Bhadhra As Auspicious. || 2 ||

 

Wearing Ornaments In Her Forehead, Becoming Ecstasic In Good Music,

Looking After Her Devotees, With Two Cheeks Famous For Their Beauty,

And Having Garland Of Beads In Her Hand And Who Has Deep Liking For Ornaments,

And I Pray That Mother Sharada Who Is Forever My Mother. || 3 ||

 

With Braided Hair Parted At The Middle Showing Hanging Ornamental Balls,

With Playing Glances Of A Deer And Worshipped By The Devendra,

With Nectar Like Smiling Face And Hair That Attracts Our Mind,

And I Pray That Mother Sharada Who Is Forever My Mother. || 4 ||

 

Very Peaceful, With A Pretty Mien, With Black Hair,With Eyes Like That Of Deer,

With Shining Body Like A Tender Climber, Who Cannot Be Measured By Mind,

And Who Existed Before The Imaginative World Of Great Sages,

And I Pray That Mother Sharada Who Is Forever My Mother. || 5 ||

 

She Who Rides On A Deer, Horse, Lion And Eagle,

She Who Rides On The Swan, The Bull And The Elephant,

During The Nine Holy Days And Has A Very Peaceful Form,

And I Pray That Mother Sharada Who Is Forever My Mother. || 6 ||

 

She Who Is As Pretty As Raging Fire, She Whose Prettiness Attracts The World,

She Who Moves Around The Lotus Like Mind Of Her Devotees Like A Bee,

And She Whose Luster Is Increased By True Prayer, Song And Dance,

And I Pray That Mother Sharada Who Is Forever My Mother. || 7 ||

 

She Who Is Worshipped By Lord Vishnu, Shiva And Lord Brahma,

She Whose Face Is Lighted By Her Lustrous Smile,

And She Whose Prettiness Is Increased By The Swinging Ear Pendants,

And I Pray That Mother Sharada Who Is Forever My Mother. || 8 ||

* Sharaddha Bhujangaprayata Ashtakam

Suvakshoja Kumbham, Sudha Poorna Kumbhaam,

Prasadavalambhaam, Prapunyavalambaam,

Sadasyendu Bhimbhaam, Sadanoshta Bhimbhaam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 1 ॥

 

Kadakshe Dayardhraam, Kare Gnana Mudhraam,

Kalabhir Vinidhram, Kalapai Subhadhraam,

Purasthreem Vinidhraam, Pura Sthunga Bhadram,

Bhaje Saradambhaam Ajasram Madhambham ॥ 2 ॥

 

Lalaamanga Phaalaam Lasad Gana Lolaam,

Swabhakthaika Paalaam, Yasa Sree Kapolaam,

Kare Thwaksha Maalaam, Kanath Prathna Lolaam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 3 ॥

 

Su Seemantha Veneem Drusa Nirjithaineem,

Ramath Keera Vaneem Namath Vajra Panim,

Sudhamandharasyam, Mudha Chinthya Veneem,

Bhaje Saradambhaam Ajasram Madhambham ॥ 4 ॥

 

Susantham Sudeham Druganthe Kachanthaam,

Lasad Salla Thagee Manthama Chinthyam,

Smara Thapasai Sanga Poorva Sthitham Thaam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 5 ॥

 

Kurange, Thurange Mrugendre, Khagendre,

Maraale Madhebhe Mahokshe Adhi Rodaam,

Mahathyam Navamyam Sada Saama Roopam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 6 ॥

 

Jwalath Kanthi Vahnim, Jagan Mohanaamgeem,

Bhaje Maanasam Bhoja Subrantha Brungeem,

Nija Stotra Sangeetha Nruthya Prabhangeem,

Bhaje Saradambhaam Ajasram Madhambham ॥ 7 ॥

 

Bhavambhoja Nethraja Sampoojyamanam,

Lasan Manda Hasa Prabha Vakthra Chihnaam,

Chlath Chanchalodhara Thadanga Karnam,

Bhaje Saradambhaam Ajasram Madhambham ॥ 8 ॥

 

Sharada Bhujangaprayata Ashtakam Meaning:

Having Pot Like Breasts, Which Are Pots Full Of Nectar,

Prepared To Shower Her Grace, She Looks After Those Who Do Good,

And She Has The Form Of Ever Glowing Moon With Reddish Lips Resembling A Cherry,

And I Pray That Mother Sharada Who Is Forever My Mother. || 1 ||

 

Brimming With Mercy In Her Glance, Showing Symbol Of Wisdom In Her Hands,

Always Awakened By The Art Forms, Always Wearing Ornaments,

And Who Is The Wakeful Great Lady And Living In The Shores Of Auspicious River Thunga[2],

And I Pray That Mother Sharada Who Is Forever My Mother.

And So I Have Taken One Meaning Of Bhadhra As Auspicious. || 2 ||

 

Wearing Ornaments In Her Forehead, Becoming Ecstasic In Good Music,

Looking After Her Devotees, With Two Cheeks Famous For Their Beauty,

And Having Garland Of Beads In Her Hand And Who Has Deep Liking For Ornaments,

And I Pray That Mother Sharada Who Is Forever My Mother. || 3 ||

 

With Braided Hair Parted At The Middle Showing Hanging Ornamental Balls,

With Playing Glances Of A Deer And Worshipped By The Devendra,

With Nectar Like Smiling Face And Hair That Attracts Our Mind,

And I Pray That Mother Sharada Who Is Forever My Mother. || 4 ||

 

Very Peaceful, With A Pretty Mien, With Black Hair,With Eyes Like That Of Deer,

With Shining Body Like A Tender Climber, Who Cannot Be Measured By Mind,

And Who Existed Before The Imaginative World Of Great Sages,

And I Pray That Mother Sharada Who Is Forever My Mother. || 5 ||

 

She Who Rides On A Deer, Horse, Lion And Eagle,

She Who Rides On The Swan, The Bull And The Elephant,

During The Nine Holy Days And Has A Very Peaceful Form,

And I Pray That Mother Sharada Who Is Forever My Mother. || 6 ||

 

She Who Is As Pretty As Raging Fire, She Whose Prettiness Attracts The World,

She Who Moves Around The Lotus Like Mind Of Her Devotees Like A Bee,

And She Whose Luster Is Increased By True Prayer, Song And Dance,

And I Pray That Mother Sharada Who Is Forever My Mother. || 7 ||

 

She Who Is Worshipped By Lord Vishnu, Shiva And Lord Brahma,

She Whose Face Is Lighted By Her Lustrous Smile,

And She Whose Prettiness Is Increased By The Swinging Ear Pendants,

And I Pray That Mother Sharada Who Is Forever My Mother. || 8 ||

* Sharaddha Bhujangaprayata Stavanam

Dakshinamnaya Shringeri Shrisharadapithadhipati Shankaracharya Jagadguruvaryo Shri Sacchidananda Shivabhinava Nrusimhabharati Mahaswamibhih Virachitam

OM Smitoddhutaraka Nishanayakayai Kapolaprabhanirjitadarshakayai
Swanetravadhutangajatadhwajayai Sarojottha Satyai Namah Sharadayai !!

Bhavambodhiparam Na Yantyai Swabhaktan Vinayasalesham Krupanaukayaiva
Bhavambhojanetradi Samsevitayai Ajasram Hi Kurmo Namah Sharadayai !!

Sudhakumbhamudravirajatkarayai Vyathashunyachittaih Sada Sevitayai
Krudhakamalobhadinirvapanayai Vidhatrupriyayai Namah Sharadayai !!

Nateshtapradanaya Bhumim Gatayai Gatenacchabarhabhimanam Haramtyai
Smitenendu Darpam Cha Tosham Vrajantyai Suteneva Namrairnamah Sharadayai !!

Nataliyadaridryaduhkhapahantryai Tathabhitibhutadibadhaharayai
Phanindrabhavenyai Girindrastanayai Vidhatrupriyayai Namah Sharadayai !!

Sudhakumbhamudrakshamalavirajat Karayai Karambhojasammarditayai 
Suranam Varanam Sada Manininam Muda Sarvadayai Namah Sharadayai !!

Samastaishcha Vedaih Sadagitakirtyai Nirashantarangambujata Sthitayai
Purarati Padmaksha Padmodbhavadyairmuda Pujitayai Namah Sharadayai!!

Avidyapaduddhara Baddhadarayai Tatha Buddhi Sampatpradanotsukayai 
Natebhyah Kadachitswapadambujate Vidheh Punyatatyai Namah Sharadayai !!

Padambhojanamran Krutebhitabhitan Drutam Mrutyubhitervimuktan Vidhatum
Sudhakumbhamudrakshamala Karayai Drutam Payayitva Yatha Trupti Vani !!

Mahanto Hi Mahyam Hrudambhoruhani Pramodatsamarpyasate Saukhyabhajah
Iti Khyapanayanatanam Krupabdhe Sarojanyasamkhyani Dhatse Kimamba !!

Sharacchandranikashavastrenavita Kanadbharmayashterahankara Bhetri 
Kiritam Satatankamatyantaramyam Vahanti Hrudabje Sphuratvam Sumurtih!!

Nigruhyakshavargam Tapovani Kartum Na Shaknomi Yasyadavashyakshavargah
Tato Mayyanathe Daya Parashunya Vidheya Vidhatrupriye Sharadamba !!


Vilokyapi Loko Na Truptim Prayati Prasannam Mukhendum Kalankadishunyam
Yadiyam Dhruvam Pratyaham Tam Krupabdhim Bhaje Sharadambamajasrammadambam

Pura Chandrachudo Dhrutacharyarupo Girau Shrungapurve Pratishthapya Chakre
Samaradhya Modam Yayau Yamaparam Bhaje Sharadambamajasrammadambam

Bhavambodhiparam Nayantim Swabhaktan Bhavambhojanetrajasampujyamanam
Bhavadbhavyabhutagha Vidhwamsadaksham Bhaje Sharadambamajasrammadambam

Varaka Tvara Ka Taveshtapradane Katham Punyahinaya Tubhyam Dadani
Iti Tvam Giram Devi Ma Bruhi Yasmadagharanyadavanaleti Prasiddha OM

* Sharaddha Geetham

Kalyanani Tanotu Kapi Taruni Shrungadribhushayita Shrimacchankaradeshikendrakalitam Chakram Sadadhishthita
Durasthamapi Padanamrajanatam Vidyayurarogya Sat Santatyadimanorathaptisahitam Santanvati Satvaram

Sharadamba Sharadindunibhanana Bhasita Nikhila Digante
Parade Bhavamahajalarasheh Pavayamam Vidhikante !!

Dantakantijita Kundasume Varakuntala Nirdhutabhrunge
Shantachittajana Santata Chintita Kotichandrasadrushange !!

Padanamrajana Vanchitapurana Nirjita Nandanavallike
Madaneshvasana Garva Nibarhana Daksha Manohara Chillike !!

Rushyashrungapura Vasavilole Vashyayantra Sadrushasye
Pashvadanghri Shukadevahutisuta Kashyapadi Samupasye!!

Om

Iti Dakshinamnaya Shrungeri Shrisharadapithadhipati Shankaracharya Jagadguruvaryo Shri Chandrashekhara Bharati Mahasvamibhih Virachitam Shri Sharada Gitam Sampurnam

* Sharaddha Stavanam

Om Pithe Kanchanakalpite Suruchire Ratnaprabhabhasware Nanalankrutimandite Vilasitam Smerananam Sundarim
Divyadratnakiritakundaladharam Shitamshulekhanvitam Devim Sharadaniradojwalaruchim Shrisharadambam Bhaje !!

Hastagre Priyasharikam Vidadhatim Vamekare Pustakam Shubhrasphatikamakshasutramapare Haste Vahantim Cha Tam
Shrishrungadriniketanam Suvimalam Shubhrambaralankrutam Vandeham Bhavatarinim Bhagavatim Bhakteshtadam Bharatim  !!


Adau Shankaradeshikendraguruna Sampujitam Bhavaye Sevyam Tasya Paramparagatamahashrungadripithadhipaih
Adyapi Sthirabhaktibhavabharitaih Shrimadbhiraradhitam Vidyatirthayatishwarairabhinavetyakhyati Purvaih Sada  !!


Shrinatha Tridashadhinatha Girijanathadi Devarchite Taranabhasanatha Charumakute Nathanyadevosti Me
Matastvam Na Vina Parastribhuvane Poto Bhavambhonidheh Tratavyohamaparaghoradurita Vratabdhimagnashchirat  !!


Vipraste Vedamantraih Tavapadayugapankejalagnamtarangah Jhankarairvibhramanto Navasumamadhupanapramattashcha Bhrungah
Vruksheshudgiyamanairbahuvidhaninadaih Kujitaiste Vihangah Ghoshairvai Suprabhatam Tava Janani Pathantyatra Tungatarangah  !!


Dhanyaste Bhuvi Ye Vasanti Vimale Shrungadritirthe Narah Tungasnanavidhutasarvaduritastvatpadasevaratah

Dhanyastepi Vihangabhrungashapharah Sarve Charantyatraye Matastvatpadasannidhanamahimaveshashcha Dhulilavah Om !!

* Sharaddha Stotram

Jaatavedase Sunavaama Somam-Araatiiyato Nidahaati Vedah |

Sa Nah Parssad-Ati Durgaanni Vishvaa Naave[A-I]Va Sindhum Durita-Aty[I]-Agnih ||1||

 

Taam-Agni-Varnnaam Tapasaa Jvalantiim Vairocaniim Karma-Phalessu Jussttaam |

Durgaam Devii[Ngu]M-Sharannam-Aham Prapadye Su-Tarasi Tarase Namah ||2||

 

Agne Tvam Paarayaa Navyo Asmaan Svastibhir-Ati Durgaanni Vishvaa |

Puush-Ca Prthvii Bahulaa Na Urvii Bhavaa Tokaaya Tanayaaya Shamyoh ||3||

 

Vishvaani No Durga-Haa Jaatavedah Sindhum Na Naavaa Durita-Ati-Parssi |

Agne Atrivan-Manasaa Grnnaano-[A]Smaakam Bodhy[I]-Avitaa Tanuunaam ||4||

 

Prtanaa-[A]Jita[Ngu]M-Sahamaanam-Ugram-Agni Huvema Paramaat-Sadhasthaat |

Sa Nah Parssad-Ati Durgaanni Vishvaa Kssaamad-Devo Ati Durita-Aty[I]-Agnih ||5||

 

Pratnossi Kam-Iiddyo Adhvaressu Sanaac-Ca Hotaa Navyash-Ca Satsi |

Svaam Ca-Agne Tanuvam Piprayasva-Asmabhyam Ca Saubhagam-Aayajasva ||6||

 

Gobhir-Jussttam-Ayujo Nissiktam Tave[A-I]Ndra Vissnnor-Anusamcarema |

Naakasya Prssttham-Abhi Samvasaano Vaissnnaviim Loka Iha Maadayantaam ||7||

Kaatyaayanaaya Vidmahe Kanyaakumaari Dhiimahi

Tan-No Durgih Pracodayaat ||

 

Om Shaantih Shaantih Shaantih॥

 

 

Meaning

Meaning: (We Offer Our Oblations To The Fire Of Durga To Cross Over This Very Difficult Ocean Of Worldly Existence)

To That Jataveda (One From Whom The Vedas Are Born) We Press Out The Soma (I.E. Invoke Her Ardently); (We Invoke That Jataveda) Who Consumes By Her Fire Of Knowledge (Veda) All The Adversities (Within And Without) (And Frees Us From The Bondage Of The World),

May That Agni (Fire Of Durga) Carry Us Over This Ocean Of The World Which Is Full Of Great Difficulties And Beset With Great Perils; Like A Boat (Carrying One Over A Very Rough Sea),

 

Meaning: To Her, Who Is Of The Colour Of Fire (Agni Varna) And Blazing With Tapas (Tapasa Jwalantim); Who Was Born Of That Fire (Of Tapas) (Vairochinim), And Who Is Worshipped Through Fruits Of Actions (Karma Phalas) (Offered To Her Fire As Oblations),

To That Durga, To That Devi, I Take Refuge (Sharanam Aham) By Falling At Her Feet (Prapadye); (O Mother Durga, I Prostrate Before You) Please Ferry Me Mercifully (Over This Ocean Of The World Full Of Great Difficulties And Perils),

 

Meaning: O Agni (Fire Of Durga), You Who Are Eulogized (For Carrying One Across This Samsara); Please Ferry Us (Too), By Carrying Us (I.E. Our Souls) Over Your Auspicious Nature, And Make Us Cross This World Full Of Great Difficulties (Samsara), …

… (And Also Spread Your Auspicious Nature Over The) Land And Earth, (So That The Earth) Becomes Abundantly Fertile And Green (And We Feel Your Presence In External Nature); And Fill Us, (We Who Are) Your Children With Your Bliss (So That We Feel Your Presence Internally),

 

Meaning: O Jataveda (One From Whom The Vedas Are Born), You Remove (Grave) Difficulties In All The Worlds; Please Carry Us Like A Boat In This Very Difficult Ocean Of The World (Samsara),

O Agni (Fire Of Durga), Our Minds Are Invoking You (Ardently) Like Sage Atri (Who Continuously Chants The Mantras), And Our Beings Are (Now) Filled With Your Consciousness (By Continuously Invoking You).

 

Meaning: (She Is) The (Great) Fire Who Is Invincible In Battle, And Charges Ahead In A Terrible Manner Conquering (The Enemies); We Invoke Her Together From The Highest Assembly (I.E. Ardently Invoke Her Together With The Greatest Reverence),

May That Agni (Fire Of Durga) Carry Us Over This World Full Of Great Difficulties, By (Charging Ahead And) Burning To Ashes The Very Difficult Enemies (Within Us) With Her Divine Fire,

 

Meaning: You Are Lauded For Spreading Bliss In The Sacrifice Since Ancient Times (The Bliss Resulting From Killing The Inner Enemies); You Act As A Hota (Invoker Of Bliss) By Abiding As A New Maiden (Who Is Eternally Young And Free Of Decay) (In The Sacrificial Altar Within The Hearts Of The Devotees),

Your Own Conscious Form, O Agni (Fire Of Durga) Is A Source Of Happiness (Bliss) For Us, And A Source Of Welfare For Our Sacrifice,

 

Meaning: With Senses (I.E. Mind And Heart) Pleased (By Your Blissful Presence) And Becoming Unattached (To The External World), We Are Infused With Your (Devotion), O The Highest One; May We Follow (I.E. Immerse Ourselves In) Your All-Pervading (Blissful Consciousness) …

… Within The Spiritual Sky (Chidakasha), And Dwell Here In This Vaishnavi Loka (World Of Your All-Pervading Consciousness), Being Intoxicated (By Your Blissful Nature),

 

Meaning: Om, (Let Our Mind Contemplate) On Devi Katyayani To Know Her (Conscious Form); (And Then) Meditate On That Kanyakumari Deeply (Who Is The Universal Mother),

May That (Fire Of) Durga Awaken (Our Consciousness).

 

Meaning: Om, (May There Be) Peace, Peace, Peace (At The The Three Levels – Adidaivika, Adibhautika And Adhyatmika).

* Sharaddha Trishati

॥ Saradatrisati ॥

Gangadharamakhiviracita ।

Paramabharanam Dhaturvadanambhojasya Sarada Devi ।

Ya Rajati Janani Sa Lasatu Sada Suprasanna Nah ॥ 1 ॥

 

Sa Sarada Prasanna Rajati Mama Manase Nityam ।

Ya Saradabjavadana Janani Kirtya Hi Sarvalokanam ॥ 2 ॥

 

Sampad Divya Dhatuh Khyata Sa Sarada Devi ।

Yadbhajanam Devanamapi Tattvajnanadam Vidurvibudhah ॥ 3 ॥

 

Sarasakavitavibhutyai Yatpadamaradhyate Visesajnaih ।

Sa Sarada Sriyai Nah Kale Sarvaprasannatma ॥ 4 ॥

 

Nilaravindalocanayugala Sa Sarada Devi ।

Karakamalakalitavina Sada Prasanna Sriyaih Vah Syat ॥5 ॥

 

Kalaye Tamahamanisam Phullabjavilocanam Vanim ।

Ya Srstyadau Sahyam Kalayati Dhaturjaganmata ॥ 6 ॥

 

Yasya Lilalolah Padmasanago’pi Vedapatharatah ।

Tamahamatulanandapraptyai Kalaye Manahpadme ॥ 7 ॥

 

Brahmanam Tam Vanimekasanabhasuram Sriyah Praptyai ।

Aradvilokya Manasamanandarasam Param Bhajate ॥ 8 ॥

 

Muktamaye Vimane Padmasanayantrikamadhye ।

Drsyam Vanim Devim Seve Samtatasukhapraptyai ॥ 9 ॥

 

Bhagyanmama Ca Kavinam Sa Devi Drsyatameti ।

Vinapustakahasta Ya Kamalasanapurandhri Hi ॥ 10 ॥

 

Mamakamanasakiram Badhniyascaranapanjare Matah ।

Tena Mama Janmalabhah Stotram Ca Tava Prakamakalitartham ॥ 11 ॥

 

Samvitprarohakalikapraptyai Tam Naumi Saradam Devim ।

Ya Kila Kaviscaranamadhinetri Kavyakalanadau ॥ 12 ॥

 

Bhaktanam Jihvagram Simhasanamadarad Vani ।

Kalayanti Nrtyati Kila Tatastu Tannupuraninadah ॥ 13 ॥

 

 

Manjulaphanitijhariti Pragiyate Diktate Rasikaih ।

Pratahphullapayoruhamarandarasakelidhurvaha Kale ॥ 14 ॥

 

Durvaragarvadurmatidurarthanirasanakalanipunah ।

Matastava Padayoruhasevadhanyatam Praptah ॥ 15 ॥

 

Nica Mama Tu Manisa Tathapi Tava Nutikalapravrtto’smi ।

Amba Tava Tatra Hetuh Krpam Param Buddhida Jayati ॥ 16 ॥

 

Vidhidayite Tava Matah Stutau Na Sakta Api Tridasah ।

Ksantavyamatra Dayaya Mama Capalyam Tava Stotre ॥ 17 ॥

 

Sukavanimiva Matarnirarthakam Madvacobhangim ।

Sadasi Srnosi Dayaya Tat Tava Cottamapadavyaktyai ॥ 18 ॥

 

Paradevate Prasida Pranesvari Dhaturamba Mama Vanim ।

Krpaya Tava Nutiyogyam Tvannupuraninadaramyarasagumpham ॥ 19 ॥

 

Sarvajnatvam Sampadamathavanyam Praptumatra Tava Matah ।

Tava Caranakamalametaccharanam Nanya Gatirdrsta ॥ 20 ॥

 

Mandadhiya Svalpapi Stutiramba Nirarthakapi Rasahina ।

Kalita Cet Tava Krpaya Tadeva Sadasiḍitam Bhati ॥ 21 ॥

 

Kunthikarotu Vipadam Cajnanam Durgatim Vani ।

Tava Caranakamalasevadaro Jananam Kalau Kale ॥ 22 ॥

 

Virasrirvidvacchrirjayasriyo Vamarairmanye ।

Tava Padambujasevadarena Sidhyanti Nanyatha Loke ॥ 23 ॥

 

Karunarasavarsini Te Caranasarojadvayam Nidhehi Mama ।

Mastakatale Vidaritajaradikam Sapadi Janma Sartham Me ॥ 24 ॥

 

Sraddham Medham Sampadamanyamamarendramananiyam Hi ।

Dayaya Vidhehi Kale Bhaktanam Nastvadekasarananam ॥ 25 ॥

 

Preyasi Dhaturjagatam Paramesvari Vani Mataramba Nanu ।

Tava Namani Phanantastridasaih Saha Yanti Yanena ॥ 26 ॥

 

Tava Nama Yasya Jihvangane Visuddham Ksanam Sphurati ।

Sa Hi Vandyastridasairapi Vigalitapapah Pare Loke ॥ 27 ॥

 

Natanakisvaravanitamaulisraggalitamakarandaih ।

Snigdhapadambujayugala Vani Devi Sriyo Hi Lasati Para ॥ 28 ॥

 

Vidusamapi Tustikaram Navanavarasagumphanam Kavitvam Tu ।

Yatkarunaviksanato Sidhyati Tam Saradam Vande ॥ 29 ॥

 

Amba Prasida Paramam Mayametam Nirasya Natibhajah ।

Mama Samvidhehi Madhuram Vacam Tava Nutikalarham Ca ॥ 30 ॥

 

Vani Mata Jagatam Vanipustakakarambhoja ।

Hamsasrita Hi Namatam Sreyahsidhyai Prasanna Nah ॥ 31 ॥

 

Slaghya Sampatkale Vaidusyam Va Yadiyaviksanatah ।

Sidhyantyapi Devanam Tam Vande Saradam Devim ॥ 32 ॥

 

Vidyadanakariyam Kamalasanapunyaparipakah ।

Mama Manasi Samnidhattam Divyajnanadisidhyai Hi ॥ 33 ॥

 

Divyajnanam Dayaya Vidhehi Matarmahasaram ।

Tenaiva Te Tu Kirtirdanaphalam Nasca Janmasaphalyam ॥ 34 ॥

 

Dvadasabijaksaragam Mantroddharakriyasaktim ।

Vanim Vidhestu Patnim Madhye Pasyami Bimbamadhyastham ॥ 35 ॥

 

Ravikotitejasam Tam Sarasvatim Tryaksarakriyasaktim ।

Animadidam Prasannamambam Pasyami Padmamadhyagatam ॥ 36 ॥

 

Jagadisvari Bharati Me Prasida Vani Prapannaya ।

Ahamapi Kutukat Tava Nutikalane’saktasca Mandadhisanasca ॥ 37 ॥

 

Munijanamanasapetiratnam Dhaturgrhe Ratnam ।

Vaniti Divyaratnam Jayati Sada Kamadhuk Kale ॥ 38 ॥

 

Ajnanavyadhiharam Tadausadham Saradarupam ।

Yah Pasyati Sa Hi Loke Paratmane Rocate Kale ॥ 39 ॥

 

Kamalasananayanaphalam Srstyadikalasamasaktam ।

Vanirupam Tejah Sphurati Jagacchreyase Nityam ॥ 40 ॥

 

Hamsagatim Tamambamambhoruhalocanam Vande ।

Tilakayati Ya Gurunam Jihvasimhasanam Vani ॥ 41 ॥

 

Vani Tarangaya Locanaviksanasailim Ksanam Mayi Bhoh ।

Mama Janma Labdhavibhavam Tena Bhavennaiva Te Hanih ॥ 42 ॥

 

Padmasanena Sakam Kale Vani Samasana Jayati ।

Kucakalasanamitadeha Kurvanti Bhadrasamtatim Namatam ॥ 43 ॥

 

Vyatanvana Vani Kavisvaranam Manojnavacanajharim ।

Jayati Vidhisukrtasamtatiparinamitamala Budhairvandya ॥ 44 ॥

 

Kamalasusamangayastih Sa Devi Jayati Padmamadhyatale ।

Satabijaksaralasitam Dikpatikrtaraksakam Ca Merumukham ॥ 45 ॥

 

Vaniyantram Vibudhairmanyam Yogasanabdhindum ।

Hrimaksaramukhamadyam Praktatakalitam Ca Padmamadhyatale ॥ 46 ॥

 

Tanmerucakrarupam Samadhidrsyam Ca Lokavedyam Ca ।

Saisasritya Tadetad Rajati Rajivalocana Vani ॥ 47 ॥

 

Hamsasritagativibhava Mandasmera Tamonihantri Ca ।

Madhurataravannigumpha Vinapustakakarambhoja ॥ 48 ॥

 

Vinavadanarasika Namatamistarthadayini Vani ।

Dhaturnayanamahotsavakalika Kuryacchubham Jagatam ॥ 49 ॥

 

Tapincharamyadehasriresa Kavisamajanuta ।

Astaisvaryadikaladane Datteksana Jayati ॥ 50 ॥

 

Srstyadau Vidhilikhitam Vani Saisa Hi Canyathakartum ।

Nakaukasamapiha Prabhavati Kalitapranamanam ॥ 51 ॥

 

 

Yah Pasyati Tametam Vanim Puruso Hi Dhanyatameti ।

Yam Pasyati Saisayam Nitaram Dhanyo Nrpeḍitah Kale ॥ 52 ॥

 

Kabalitatamahsamuha Vani Saisa Hi Vijayate Jagati ।

Apunarbhavasukhadatri Virincimukhalalita Kale ॥ 53 ॥

 

Kamalasanamukhakamalasthirasanam Saradam Vande ।

Yannamoccaranakalavibhavat Sarvajnata Niyatam ॥ 54 ॥

 

Bhavaparamausadhametadvanirupam Sadaradhyam ।

Kamalasanalocanaganasarasakriḍaspadam Jayati ॥ 55 ॥

 

Narivamsasikhamaniresa Cintamanirnatanam Hi ।

Dhatrgrhabhagadheyam Dhyeyam Sadbhih Sriyah Samrddhyai Nah ॥ 56 ॥

 

Janani Bhuvanesvari Tvam Vanim Vande Kavitvarasasiddhyai ।

Tvam Tu Dadasi Hi Dayaya Mama Mandasyapi Vagjharirmadhurah ॥ 57 ॥

 

Etena Tava Tu Kirtermahima Samgiyate Disam Valaye ।

Kimnaravargairamarikanyabhih Kalpavrksamulatale ॥ 58 ॥

 

Kavimallasuktilaharistanvana Sarada Jayati ।

Vidhikelisadanahamsi Kalyanaikasthali Namatam ॥ 59 ॥

 

 

Sphuratu Mama Vacasi Vani Tvadiyavaibhavasudhadhara ।

Nityam Vyaktim Prapta Dhutanatajanakhedajalaka Mahati ॥ 60 ॥

 

Vani Tava Stutivisaye Buddhirjata Hi Me Sahasa ।

Tena Mama Bhagadeyam Parinatimityeva Nityasamtustah ॥ 61 ॥

 

Srstikalamanḍanabhuresa Vani Jagajjanani ।

Alokamatravasatastamaso Hantri Ca Sampadam Janani ॥ 62 ॥

 

Paurusalopavidhatri Dhaturiyam Kamalakomalangalata ।

Vasatu Sada Jihvagre Divyajnanaprada Devi ॥ 63 ॥

 

Pratidinaduritanihantri Padmasananayanapunyaparipakah ।

Kavitasamtanakalabijankuravardhini Jayati ॥ 64 ॥

 

Ksanaviksanena Mata Laksmim Paksmalayati Pranate ।

Vedhasi Suratamahotsavasamketatalapradarsini Kale ॥ 65 ॥

 

Srngaravibhramavata Nilotpalakanticaturisupusa ।

Vaninetrena Vidhirjito’bhavat So’pi Satatakrtavedah ॥ 66 ॥

 

Syama Kataksalahari Maturjayatiha Sampadam Janani ।

Yamastausit Kale Maghava Nakadhipa Munayah ॥ 67 ॥

 

Manikatakanadapuritamambapadambujam Mahamantraih ।

Japyam Dhyeyam Kale Disi Disi Kalitasvaraksam Ca ॥ 68 ॥

 

Smaranena Duritahantri Namanena Kavitvasiddhida Vani ।

Kusumasamarpanakalaya Kale Moksapradatri Ca ॥ 69 ॥

 

Visrmaratamonihantri Tvam Seve Saradadevi ।

Sisirikuru Mam Kale Karunarasaviksitena Varadena ॥ 70 ॥

 

Matarnamo’stu Tavakakataksamadhupaya Sarade Jayati ।

Yo Vedhaso’pi Kale Srstyadau Caturim Ditsan ॥ 71 ॥

 

Sumanovanchadane Krtavadhanam Dhanam Dhatuh ।

Dhisanajaḍyadiharam Yadviksanamamananti Jagati Budhah ॥ 72 ॥

 

Lalitagamanam Tvadiyam Kalanupuranadapuritam Vani ।

Naumi Padambujayugalam Kavitasiddhyai Vidheh Kante ॥ 73 ॥

 

Kamalakrtavaijayanti Vidhermukhesvadaradvanyah ।

Jayati Kataksalahari Toranalaksmistu Satyaloke Hi ॥ 74 ॥

 

Nisrenika Ca Mukteh Sajjnananadimahalahari ।

Nanarasacaturyaprasarika Duritasankula Kale ॥ 75 ॥

 

Paratantritavidhivibhava Devi Sa Sarada Jayati ।

Kaivalyadikalanam Datri Bhaktalikamadhenurya ॥ 76 ॥

 

Kavikamadhenuresa Manjusmerananambhoja ।

Vani Jayati Vidhaturmananagamasampradayaphalada Hi ॥ 77 ॥

 

Ghanatarakrparasardrairnanavibhavapradanakrtadiksaih ।

Vani Jayati Kataksairnah Kasmalyam Hathannirasyanti ॥ 78 ॥

 

Dasasadanakalapraklrptadiksakataksalahari Me ।

Kabalayatu Paparasim Vanya Nityam Mahaudarya ॥ 79 ॥

 

Adimajanani Saisa Vani Jayatiha Bhaktaraksayai ।

Sarvatra Kalitadeha Nanasastradirupato Jagati ॥ 80 ॥

 

Bahuvidhalilasadanam Sambhrtaphullabjasilpavaicitryam ।

Vanimukharavindam Cumbati Manasamidam Hathat Krtyam ॥ 81 ॥

 

Saubhagyakantisaram Vadanambhojam Sriyai Vanyah ।

Asritya Sakalaveda Api Nityam Manyatam Praptah ॥ 82 ॥

 

Jnanamayi Salilamayi Tattvamayi Bhati Sarvalokanam ।

Aksaramayi Ca Vani Sreyodane Nibaddhacittagatih ॥ 83 ॥

 

Namauktirastu Matre Vanyaih Nah Siddhida Bhaktya ।

Anandinyai Jnanasvarupabhaje Prabandharupayai ॥ 84 ॥

 

Aradhyayai Dhyeyayai Cattakalacitranadarupayai ।

Saccittavasabhaje Vanyai Bhuyo Namo’stu Bhaktikrtam ॥ 85 ॥

 

Kamalasanapunyakala Namatam Cintamanirvani ।

Jivaksarabodhakalarupa Jayatiha Sattvarupavati ॥ 86 ॥

 

Brahmanḍamanḍalamidam Vyaptam Matra Ksaraksaradijusa ।

Yatpadakamalam Nityam Srutitatisudativibhusanam Ca Viduh ॥ 87 ॥

 

Manasijasamrajyakalalaksmiresa Virincimukhaharsam ।

Vyatanvana Nityam Rajati Saḍarasvarupacakratale ॥ 88 ॥

 

Manjulavinaninadaprayoganirdhutamohasamcara ।

Hamsiyana Vani Hamsagatih Sukrtinetrapunyakala ॥ 89 ॥

 

Kucakalasasavidhavinihitavinanikkanasavadhanakala ।

Adhinetri Hi Kalanam Sakalanam Sarada Jayati ॥ 90 ॥

 

Tridasaparisannisevya Pratah Sayam Praphullamukhakamala ।

Kamalasnusa Hi Vani Vanim Disatu Prabandharasabharitam ॥ 91 ॥

 

Adhikacapalaih Kataksairancitalilarasairudarairnah ।

Mangalamatanvana Vidhatrgrhini Suradinutapada ॥ 92 ॥

 

Kantam Laksmibhavanam Mukhakamalam Saradadevyah ।

Saubhagyakantisaram Sprhayati Me Manasam Sarasam ॥ 93 ॥

 

Karunyapurnanayanam Pustakahastam Mahah Kimapi ।

Dhatuh Punyakalanam Paripako Martyaraksanam Kurute ॥ 94 ॥

 

Samsaravarirasim Tartum Sa Seturesa Nah ।

Dhaturgrhini Duhkham Sithilayatu Param Janipraptam ॥ 95 ॥

 

Sarasakavikalpavallimambam Vanimahamupase ।

Antastamonihantrim Yamahurjnanadam Munayah ॥ 96 ॥

 

Mama Locanayorbhuyat Vidya Kapi Pradhutajanibhitih ।

Nigamesu Samcaranti Krpanidhih Sarada Devi ॥ 97 ॥

 

Samitanataduritasamgha Dhatre Nijanetrakalpitananga ।

Krtasurasatravabhanga Sa Devi Mangalaistunga ॥ 98 ॥

 

Padmasanasthitam Tam Vanim Caturananam Vande ।

Kalyananam Saranim Kaviparisatkalpavallarim Manyam ॥ 99 ॥

 

Kucabharasamnatangim Kundasmerananambhojam ।

Kundalakusumaparimalasampaditabhrngajhamkrtitarangam ॥ 100 ॥

 

Cidrupam Vidhimahisim Hamsagatim Hamsasamnutacaritram ।

Vidyakaladinilayamaradhyam Sakalajaḍimadosaharim ॥ 101 ॥

 

Janani Yadi Bhajati Loke Tava Locanaviksanam Ksanam Martyah ।

Kupurusanutivimukhaste Rupam Jnanapradam Pasyan ॥ 102 ॥

 

Kuksimbharitvamukhadurgunadikam Duratastyaktva ।

Tvadbhavanena Dhanyo Nayati Ca Kalam Pramodena ॥ 103 ॥

 

Mayi Tapabharasantyai Tarangaya Tvadilocane Matah ।

Yaccharadabjasusamamanye Devadibhih Prarthye ॥ 104 ॥

 

Sarvarthada Hi Bhajatam Kataksadhati Sivamkari Vani ।

Cintamanimiva Kalayati Yam Hi Vidhirviditamantro’pi ॥ 105 ॥

 

Sukrtaparipakamanasa Dhanyastvamarcayanti Nanu Vani ।

Ahamapi Tadvatkalaye Phalaprada Tvam Samanakalpasi ॥ 106 ॥

 

Nigamavacasam Nidanam Tava Padabjam Vatamsayatu Kale ।

Devo’pi Devadevo Vijitajagattrayatale Matah ॥ 107 ॥

 

Antastamaso Hantri Patiyasi Te Kataksajharamala ।

Ya Toranamalyasriyamatanute Vedhasah Saudhe ॥ 108 ॥

 

Srngaravibhramavatim Tvam Prapyaiva Kriyakale ।

Kalayati Srstyadimasau Vidhih Srutivyaktamahatmyah ॥ 109 ॥

 

Vedhovadanam Kelivanamasadyamba Paramaya Hi Muda ।

Kriḍasi Sukiva Kale Dvijasamghasamarcitatmavrttisca ॥ 110 ॥

 

Dhaturmukhamanjusaratnam Nigamantakelivanahamsim ।

Paramam Kalamupase Tamambam Cidvilasaghanavrttim ॥ 111 ॥

 

Vagisadevarupini Gispatimukhadevasamghanutacarane ।

Tava Rupam Suryayutadrsyam Darsaya Mama Jnane ॥ 112 ॥

 

Divyajnanapradamidamamba Tvadrupamadaradvani ।

Kale Darsaya Krpaya Tena Vayam Praptakaryasaphalyah ॥ 113 ॥

 

Amba Trisamdhyapathanapravrttibhajam Kramena Namnam Tu ।

Dvadasakalavibhedavyuhadijnanada Prasanna Hi ॥ 114 ॥

 

Muko’pi Satkavih Syad Duraksaranyapi Vidhatrlikhitani ।

Satphaladani Sarasvati Kataksapure Yadi Kapi ॥ 115 ॥

 

Avalambe Tamambam Pancasadvarnakalpitajagatkam ।

Srstisthitisamharasthirodayam Vividhasastrarupaḍhyam ॥ 116 ॥

 

Vanim Disatu Manojnam Vani Gatihasitakadamba ।

Ya Dambhadivimukta Nadam Bhavyam Vadanti Yadrupam ॥ 117 ॥

 

Rakenduvadanabimba Samba Vani Punatu Krtimenam ।

Parikalitabhavabandham Rasojjvalam Mangalottungam ॥ 118 ॥

 

Lavanyakantisindhuh Padabjanataprabhavasamdhatri ।

Prasrmaratamonihantri Madvacam Devata Cadya ॥ 119 ॥

 

Janatanetranandam Rupam Yasyah Sphutam Bhati ।

Smaranam Tvajnanaharam Visvajnanapradam Ca Sa Jayati ॥ 120 ॥

 

Sahadharmini Vidhaturdaridryadhvamsini Nijakataksaih ।

Samnidhyam Janayatu Me Suramuninarasamnutasvamahimeyam ॥ 121 ॥

 

Mukharitavina Vani Vanim Me Disatu Naijanutiyogyam ।

Asvaditasastramrtalaharim Sadyastamonihantrim Ca ॥ 122 ॥

 

Maninupuranadanibha Vani Bhati Tvadiyabhaktamukhe ।

Kirtirdisasu Suddhirvapusi Bahumukhi Param Kale ॥ 123 ॥

 

Tava Padasmaranavasat Tamyati Timiravaliscantah ।

Anandalaharivici Prasarpati Ksamatale Hi Bhaktanam ॥ 124 ॥

 

Sampannalinibhanum Jnanabdhisudhakaram Hi Tava Rupam ।

Bhaktya Manasi Grnanto Gacchanti Vyomayanamaruḍhah ॥ 125 ॥

 

Hrttamasam Diparucirvidhatrdayita Mamastu Paradaivam ।

Bhavatapameghamala Kavisukavasantikasrirhi ॥ 126 ॥

 

Mama Manasamaniharmye Viharatu Vanyah Svarupam Tu ।

Nigamavacasam Nigumphairvedyam Tadvedhasa Lalyam ॥ 127 ॥

 

Satatamabhigamyarupa Vibudhavareḍya Sarasvati Mata ।

Manasi Mama Samnidhattam Bhutyai Nah Sarvatah Kale ॥ 128 ॥

 

Mama Sirasi Nicapunye Punyaghana Vedamauliharmya Ca ।

Krtapadavinyasabhara Vani Jayatiha Satamakhadinuta ॥ 129 ॥

 

Mayanirasanadaksa Mateyam Suprasanna Me ।

Labhate Paramam Jnanam Yadbhaktya Pamaro’pi Ca Dharitryam ॥ 130 ॥

 

Vanisvari Tava Rupam Namasmaranam Ca Pujanam Bhaktya ।

Sidhyati Sakalavibhutyai Tatra Hi Bhavatidayaprasarastu ॥ 131 ॥

 

Saphalayatu Netrayugalam Hatanatadurita Ca Sa Para Devi ।

Kamalajamanyacaritra Sumanovanchapradanakrtadiksa ॥ 132 ॥

 

Pankajamrnalatantupratibhatarupam Kvaciddrsyam ।

Kavikulavanikairavasaradacandraprabhakabalitam Ca ॥ 133 ॥

 

Nalinabhavagrhini Vani Prahvanam Sapadi Bhaktanam ।

Lumpasi Moham Bhavatismaranadvarivasyaya Stutya ॥ 134 ॥

 

Kavikulakalpakavallimapangalilakrtartisamanam Tam ।

Vanimanvahamaryaradhyam Moksaya Nibhrtamahamiḍe ॥ 135 ॥

 

Samvitsukhasvarupamambam Vanimaharnisam Manasi ।

Kalaye Kalitaprabharaprasantikamah Prabhavatim Jayadam ॥ 136 ॥

 

Nataparipalini Vani Trijagadaghadhvamsini Sritanam Nah ।

Tava Padayugam Nigalam Bhavatu Tamorasidustahastigane ॥ 137 ॥

 

Kamadidurgrahakrtanarthanirasaya Tavakapangah ।

Vani Janayanti Natanam Kaivalya Khapradanaya ॥ 138 ॥

 

Tava Darsanam Hi Matah Paramam Samskaramattapapanam ।

Kalyanasuktikandalarasapradam Manyate Vibudhaih ॥ 139 ॥

 

Dhaturvadanasaroje Srutisimani Hrdi Ca Bhaktanam ।

Ekapada Dvipada Va Rajati Vani Jaganmata ॥ 140 ॥

 

Manimayakancilasita Vinapustakakararavinda Ca ।

Namatam Jaḍyavidhunanadhrtadiksa Rajate Vani ॥ 141 ॥

 

Kabalayatu Tapamasyah Smaranam Padabjavandanam Vanyah ।

Dhaturjihvagratale Nrtyantyah Sarasuktirasayantyah ॥ 142 ॥

 

Padmajavadanavibhusa Nigamasikhottamsapithika Vani ।

Sakalavidhasastrarupa Bhaktanam Satkavitvadanapra ॥ 143 ॥।

 

Gatijitamaralagamana Maralavaha Ca Vedhaso Darah ।

Sisiradayasara Sa Namatam Samtapaharini Sahasa ॥ 144 ॥

 

Stanabharasamnatangi Daradalitambhojalocanantasrih ।

Savidhatale Vibudhavadhuparicaranadyaisca Tustacitta Sa ॥ 145 ॥

 

Harinankavadanabimba Prthulanitamba Kacattalolamba ।

Nijagatijitakadamba Samba Padapadmanamrabhaktakadamba ॥ 146 ॥

 

Parihasitanilanirajadehasrih Sarada Prathama ।

Sphatikamanibharakantih Sarasvati Kirtyate Ca Vibudhaganaih ॥ 147 ॥

 

Nathe Drḍhabhaktimati Srstyadau Citsvarupa Ca ।

Dhatra Samanabhava Caikasanapunḍarikamadhyastha ॥ 148 ॥

 

Pritya Sarasapumarthan Dadati Kale Cidadisamdhatri ।

Sa Me Daivatamesa Satatanisevya Ca Kamada Bhuyat ॥ 149 ॥

 

Haricarananalinayugale Sadaikatana Hi Sarada Janani ।

Padmaniladisakhi Srutyudyane Vihararasabharita ॥ 150 ॥

 

Dhatuh Kutumbiniyam Tanyat Kalyanasamtatim Satatam ।

Ya Tarunyavibhusa Samakrama Tripurasundarya ॥ 151 ॥

 

Nanaksaradimatrkaganeḍita Sabdarupa Ca ।

Nadabrahmavilasa Vani Sa Mangalani Nastanyat ॥ 152 ॥

 

Drkkonaviksanakalanigamaprabhavavidhanada Namatam ।

Vibudhanam Hrdayabjam Yasya Vasasthali Ca Nirdistam ॥ 153 ॥

 

Mohadivanakuthara Ya Nityam Sevyate Tridasasamdhaih ।

Nityaprasannarupam Santam Yameva Sevate Vedhah ॥ 154 ॥

 

Namatam Yayaiva Khanḍikriyate Suvarnadrstipusa ।

Yadviksanena Purusah Khyato Nrpasadasi Manyate Prathamam ॥ 155 ॥

 

Yasyai Srotriyavaryaistrisamdhyamadhardikam Kriyate ।

Sa Manjunitirupa Vanirupa Ca Bhanyate Nipunaih ॥ 156 ॥

 

Sa Mayi Tanyadiksam Viksavanadam Sarasvati Devi ।

Samtanakusumajaitrim Yamaicchat Praptumanjasa Vedhah ॥ 157 ॥

 

Mandasmitamadhurasyam Krpavalokam Nirastajadyatati ।

Bhuyad Vanya Rupam Purah Karambhojakalitavinadi ॥ 158 ॥

 

Vanyah Param Na Jane Daivatamanyad Vane Girau Ca Pathi ।

Gagane Va Samraksitanatajanatayah Krparasardrayah ॥ 159 ॥

 

Asyendoravalokanamambayah Padapadmaseva Ca ।

Sarvasreyahpraptyai Sastrajnaih Susthu Nirdista ॥ 160 ॥

 

Vani Hi Tapahantri Jagatam Karunyapurnanayanasrih ।

Mandan Karoti Vibudhan Dravayati Silastatastu Kim Citram ॥ 161 ॥

 

Yasmin Kataksapuro Na Bhavati Sa Hi Dinavadanah San ।

Praskhalitavagbharto Bhiksamatatiha Nindito Bahusah ॥ 162 ॥

 

Vanyah Kataksapurasraja Tvalamkrtanigalo Yah ।

Sa Hi Bhavati Rajamanyah Kantadharamadhuravagvilasasca ॥ 163 ॥

 

Kavitabhagyavidhatri Parimalasamkrantamadhupaganakesa ।

Mama Nayanayoh Kada Va Sa Devi Kalitasamnidhanakala ॥ 164 ॥

 

Paracidvidhanarupa Vani Srutisimni Rajate Parama ।

Munijanamanasahamsi Ya Viharati Sa Subhaya Syat ॥ 165 ॥

 

Japamalikaya Vanikaradhrtaya Vinaya Ca Kosena ।

Ahamasmi Nathavaniha Kim Vasasyam Param Loke ॥ 166 ॥

 

Kaivalyanandasukhapraptyai Tejastu Manmahe Kimapi ।

Yad Vanchitacintamaniriti Vaniti Ca Bhuvi Khyatam ॥ 167 ॥

 

Kavikulasuktisrenisravananandollasadvatamsasuma ।

Sa Devi Mama Hrdaye Krtasamnidhya Krtatrana ॥ 168 ॥

 

Yasya Drstividurah Kumatah Srutyarthavancakah Saptah ।

Krandanti Digantatate Mohadyairluptanayanasca ॥ 169 ॥

 

Satparisatsammanya Srutijivanadayini Jaganmata ।

Caturananabhagyakala Krtasamnidhya Hi Rajate Hrdaye ॥ 170 ॥

 

Krtasukrtaih Samdrsya Mandasmitamadhuravadanapadmasrih ।

Muninaradadiparisattattvopakramavicaksana Vani ॥ 171 ॥

 

Kavivagvasantinam Vasantalaksmirvidhatrdayita Nah ।

Paramam Mudam Vidhatte Kale Kale Mahabhutyai ॥ 172 ॥

 

Kavitarasaparimalitam Karoti Vadanam Natanam Ya ।

Stotum Tam Me Hyarat Sa Devi Suprasannastu ॥ 173 ॥

 

Yasyah Prasadabhumna Nakiganah Sattvasampannah ।

Aindrim Sriyamapi Manyam Pasyanti Ksapitasatrubhayapiḍam ॥ 174 ॥

 

Manyam Vidhatrloke Tattejo Bhati Sarvasuravandyam ।

Brahmanḍamanḍalamidam Yadrupam Yatra Caksaragatisca ॥ 175 ॥

 

Janani Tarangaya Nayane Mayi Dine Te Dayasnigdhe ।

Tena Vayam Krtartha Natah Paramastih Nah Prarthyam ॥ 176 ॥

 

Vani Vidhatuh Kante Stotum Tvamadarena Kim Vacyam ।

Bhasi Tvameva Paramam Daivatamityeva Janami ॥ 177 ॥

 

Kabalitatamovilasam Tejastanmanmahe Mahodaram ।

Phalitasumano’bhilasam Vanirupam Vipancikollasitam ॥ 178 ॥

 

Padmasanasukrtakalaparipakodayamapastanatadosam ।

Sarasajnanakavitvadyanantasukrtam Virajate Tejah ॥ 179 ॥

 

Nijanathavadanasimhasanamaruḍhamupasmahe Vanim ।

Ya Krtrimavaggumphairviracitakelirdhinoti Vidhimadyam ॥ 180 ॥

 

Sujananandakari Sa Janayanti Sarvasampadam Dhatuh ।

Bhaktesu Tam Nayantimanvahamahamadriye Giram Devim ॥ 181 ॥

 

Karunakataksalahari Kamayastu Prakamakrtaraksa ।

Vanya Vidhatrmanya Satsukhadane Disi Khyata ॥ 182 ॥

 

Visaro Mahotsavanam Virincinayanavaleriyam Mata ।

Priyakaryasiddhidatri Jagatiraksadhuramdhara Jayati ॥ 183 ॥

 

Vibudhabhigamyarupa Hamsavalisevita Giram Devi ।

Gangeva Kanati Kale Parikampitasivajatakotih ॥ 184 ॥

 

Naukam Bhavamburaserajnanadhvantacandrikam Vanim ।

Kalaye Manasi Sadaham Srutipanjarasarikam Devim ॥ 185 ॥

 

Bhavataparanyatale Jahnusuta Sarada Devi ।

Jnananandamayi Nah Sampatsiddhyai Pratiksanam Jayatu ॥ 186 ॥

 

Mattagajamanyagamana Madhuralapa Ca Manyacarita Sa ।

Mandasmeramukhabja Vani Mama Hrdayasarase Lasatu ॥ 187 ॥

 

Raksanacanau Ca Vanyah Padau Vande Manojnamaninadau ।

Yatsevanena Dhanyah Puruhutadya Disam Nathah ॥ 188 ॥

 

Dhaturdhairyakrpani Vani Suravrksakusumamrduveni ।

Sukavani Nutavani Kavikulamodaya Jayati Mrduvani ॥ 189 ॥

 

Kalyanaikaniketanamasya Rupam Sada Sphuratu Citte ।

Manasakalusyaharam Madhumathanasivadibahumatotkarsam ॥ 190 ॥

 

Munijanamanasaratnam Ciratnametadvidhatrsukrtakala ।

Vinatajanalocanasrikarpurakala Para Jayati ॥ 191 ॥

 

Dhrtasumamadhupakriḍasthanayitakesabharayai ।

Nama Uktirastu Matre Vagjitapiyusadharayai ॥ 192 ॥

 

Balakurangavilocanadhatiraksitasuradimanujanam ।

Nayanayugasevyam Tadbhatiha Dharatale Tejah ॥ 193 ॥

 

Kusalavidhaye Tadastu Srutipatharatadrtatmabahukelih ।

Kabalitapadanatadainyam Tarunambujalocanam Tejah ॥ 194 ॥

 

Balamaraligatyai Suragirikanyadimahitakalagityai ।

Viracitanananityai Ceto Me Sprhayate Bahulakirtyai ॥ 195 ॥

 

Vinamadamaresasudatikacasumamakarandadharaya Snigdham ।

Tava Padapadmametat Kada Nu Mama Murdhni Bhusanam Janani ॥ 196 ॥

 

Kamalajaparatantram Tadgatatandram Vastu Nistulamupase ।

Tenaivaham Dhanyo Madvamsya Nirasitatmatapabharah ॥ 197 ॥

 

Jnanamrtasamdhatri Bhavabdhisamtaranapotranamadih ।

Vani Vacam Laharimavandhyayanti Suradinutacarita ॥ 198 ॥

 

Karunyapurnametad Vanirupam Sada Kalaye ।

Yadbhajanad Devanamapi Samvid Bhati Karyakalesu ॥ 199 ॥

 

Dhipadmapithamaste Sa Vani Kanksitani Kalayanti ।

Ya Ghanakrpasvarupa Samkirtya Sarvadevanuta ॥ 200 ॥

 

Tava Padapadmavisrmarakantijharim Manasi Kalayamstu ।

Nirasitanarakadibhayo Virajate Nakisadasi Suramanyah ॥ 201 ॥

 

Kucayugalanamragatram Pavitrametad Bhaje Tejah ।

Dhaturapi Sarvadevairyannirdistam Hu Bhadraya ॥ 202 ॥

 

Krtanatapadavagdhati Cetibhutamaresamahisi Nah ।

Katikrtamanojnasati Patirarasardranaijatanukoti ॥ 203 ॥

 

Padmabhavapunyakoti Harsitakavibrndasuktirasadhati ।

Mukhalasitasarasavati Vilasatu Mama Manase Krpakoti ॥ 204 ॥

 

Jnanaparakramakalika Disi Disi Kinnarasugitanijayasasah ।

Dhanya Bhanti Hi Manujah Yadviksalavavisesatah Kale ॥ 205 ॥

 

Surajanapalanadaksa Prasantaviksa Nirastaripupaksa ।

Moksarthibhih Srita Sa Laksarasalasitapadabhag Bhati ॥ 206 ॥

 

Kunkumabhararucirangi Bhati Krsangi Giram Devi ।

Dhaturapi Jnanapradamasya Rupam Vadanti Vibudhesah ॥ 207 ॥

 

Vani Natimamba Nityam Karavani Hi Citsukhavaptyai ।

Tadrktvadiyakarunaviksanato Gispatisca Suramanyah ॥ 208 ॥

 

Kalyami Natimanantam Kale Kale Subhapraptyai ।

Dhatuh Sukrtollasam Karadhrtavinadikam Ca Yadrupam ॥ 209 ॥

 

Kamalasanadayita Sa Lasatu Puro’smakamadarakrtasrih ।

Yatpranamanajjananam Kavitonmesah Sadiḍito Bhavati ॥ 210 ॥

 

Parasamvidatmika Sa Mahisi Dhatuh Kalavati Vani ।

Sisirikaroti Taptan Karunarasadigdhanetrapalya Nah ॥ 211 ॥

 

Dhatrmanorathapatram Samtaptasvarnakamyanijagatram ।

Asritakamalajagotram Raksitanatabahucchatram ॥ 212 ॥

 

Kavikulajihvalolam Pitamahadrtamanojnanijalilam ।

Nirasitanataduskalam Vande Tejah Sadalinutasilam ॥ 213 ॥

 

Mandanamapi Manjulakavitvarasadayini Janani ।

Kapi Karunamayi Sa Lasatu Purastat Sadasmakam ॥ 214 ॥

 

Nistulapadasampraptyai Bhuyo Bhuyo Namamsi Te Vani ।

Dipakalamayi Cantahsmaranam Dhatuh Kutumbinyai ॥ 215 ॥

 

Mayanirasakamo Vande Vanyah Padambhojam ।

Siddhamanorathasataka Yadbhajanenarthinah Kale ॥ 216 ॥

 

Satatam Baddhanjaliputumupasmahe Tacchubhapradam Tejah ।

Yatkamalajanayananam Pramodapiyusalaharikamodam ॥ 217 ॥

 

Divi Va Bhuvi Diksu Jale Vahnau Va Sarvato Vani ।

Jantunam Kila Raksa Tvadhina Kirtyate Vibudhaih ॥ 218 ॥

 

Bharati Bhavatapartan Pahi Kataksankuraih Sitaih ।

Paramanandavidhatrn Yaneva Stauti Padmavaso’pi ॥ 219 ॥

 

Kuladaivatamasmakam Tattejah Kutilakuntalam Kimapi ।

Karadhrtapustakavinam Kalaye Kamagamodayam Dhatuh ॥ 220 ॥

 

Paramanandadhanam Taddhaturapi Brahmatattvarasadayi ।

Abrahmakitanrtyatsvavaibhavam Jayati Saradarupam ॥ 221 ॥

 

Vibudhajanamodajanani Janani Nah Sa Vidheh Patni ।

Mrdusamcaravilasaih Subhamkari Bhavatu Samtatam Kale ॥ 222 ॥

 

Sarasamanojnavilasaih Svavase Krtva Mano Vidhervani ।

Srstyadau Subhalekhakari Nrnam Mastake Mata ॥ 223 ॥

 

Prakrtimrdulam Padabjam Vanidevya Madiyacittatate ।

Kamadisucinicite Katham Sthitim Prapnuyat Kale ॥ 224 ॥

 

Nikhilacaracararaksam Vitanvati Padmajapriya Devi ।

Mama Kuladaivatamesa Jayati Sadaradhyamanyapadakamala ॥ 225 ॥

 

Kusalasamrddhyai Bhuyadamba Sa Sarada Devi ।

Janiraksanadililaviha

* Shraddha Parameswari Suprabatham

Om Shrisharade Jaganmatah Purva Samdhya Pravartate
Uttishtha Karunapangaih Kartavyam Vishvamangalam !!

Shrishrungadripuri Ratnasimhasananivasini
Uttishtha Sharadamba Shri Shankaracharya Sannute !!

Uttishthottishtha Bhagavatpadashankaramurtibhih
Jagadgurubhiraradhye Jagajjanani Sharade !!

Brahmarshayomba Sanakadaya Etya Bhaktya Brahmimananya Manaso Hrudi Brahmavidyam
Tvamamanantyupanishatsarasija Hamsim Shrisharadamba Varade Tava Suprabhatam !!

Phullani Pankajavanani Satam Manamsi Dhivruttayashcha Saritashcha Dishah Prasannah
Ajnanamashu Timiram Cha Viliyateamba Shri Sharade Vijayate Tava Suprabhatam !!

Hamsah Prayatyudayamambuja Kananeshu Hamsah Prasannamanaso Mudita Ramante
Hamsatmana Paramahamsakulam Mudaste Shri Sharade Vijayate Tava Suprabhatam !!

Shraddhaghanashshamadamadiyuta Vineyah Shuddhashaya Vidalitakhilakarmabandhah
Ajnavimukti Padabhaja Ime Bruvanti Shri Sharadamba Vimalam Tava Suprabhatam !!

Girvanavrundamakhilam Purato Vidhaya Girvanavandyamupayatyuchitopaharaih
Sharvadisannutapadamiha Sevitum Tvam Shri Sharadamba Shivadam Tava Suprabhatam !!

Sarvartiharini Samasta Sukhapradatri Durvadigarvashamayitri Jagajjanitri
Nirvanadatri Nigamanta Vibodhayitri Shri Sharade Shivasvarupini Suprabhatam !!

Sadvedashastra Nigamanta Rahasya Vijnah Prajnastvadanghri Sarasija Paragagandham
Aghraya Divyamabhavannikhilah Krutarthah Shri Sharade Sumanasastava Suprabhatam !!

Muktisthita Karatale Hrudaye Pramodah Jihvagragashcha Sahasaiva Samastavidyah
Tvaddarshanam Bhavati Yasya Hi Tasya Pumsah Shri Sharadamba Shubhadam Tava Suprabhatam 

Tvatsamsmruterapi Naram Vijahatyalaksmih Lakshmih Samashrayati Nunamachanchalamba
Shraddhavatam Tvayi Vimuktirayatnasiddha Shri Sharade Jagadadhishvari Suprabhatam!!

Brahmatmabhavamadhigamya Hruda Sadatma Rama Api Tvadamalanghri Sarojarenun
Vanchatyami Paramahamsakulavatamsah Shi Sharadamba Hrudaye Tava Suprabhatam

Tungasaridvimalavari Tarangaranga Ringatsarojavanadivya Sugandhavahah
Angikurushva Pavanah Prakaroti Sevam Shri Sharadamba Krupaya Tava Suprabhatam

Prak Sindhu Pathasi Trayitanureshabhaktya Snatastathodaya Giravuditastapasvi
Tvatpadapadmabhajanaya Sahasrabhanuh Shri Sharadamba Samudeti Cha Suprabhatam

Brahmachyutatrinayana Vinayena Bhaktya Simhasane Sthitavatim Pranavasvarupam
Vacha Hruda Cha Vapusha Cha Samashrayanti Shri Sharadamba Parameshvari Suprabhatam

Indranaladaya Ime Digadhishvarashcha Suryendubhaumabudhagishpati Shukramukhyah
Sarve Grahashcha Bhayabhaktiyuta Namanti Shri Sharade Tava Maheshvari Suprabhatam

Devanganamaniganashcha Shachimukhoyam Tvamishvarim Trijagadeka Samarchaniyam
Samsevitum Susamaye Samupagatesmin Shri Sharadamba Vihite Tava Suprabhatam

Vacha Sudha Madhuraya Ramaniya Sapta Tantriprakarsha Madhurasvanaya Mahatya
Devarshivarya Iha Gayati Bhaktinamrah Shri Sharadamba Madhuram Tava Suprabhatam

Tvatpadapankaja Paraga Sugandhalesham Aghraya Satkavimadabhramara Prahrushtah
Gayanti Komalamanoharavruttapadyaih Shri Sharadamba Lalitaistava Suprabhatam

Shri Vyasashankarasureshvarapadmapada Dyacharyavaryaparipujita Padapadme
Lilashukakshavalayojvala Panipadme Shri Sharadamba Parame Tava Suprabhatam

Padmakshi Padmamukhi Padmabhavadivandye Padmalayekhilavarabhaya Panipadme
Hrutpadmapithamadhitishtha Mamapi Matah Shri Sharade Karunaya Tava Suprabhatam

Yah Pustakakshavalayanchita Panipadmam Vagishvarim Hrudayapadmagatam Smaretvam
Vagishatam Samupayati Sa Sadya Eva Shri Sharadamba Bhuvane Tava Suprabhatam

Samsarasagaramaparamanantalola Kallola Durlalitametamatityaturnam
Tirnah Svayam Sa Khalu Tarayati Shritamshcha Shri Sharade Smarati Yastava Suprabhatam

Rakashashankaramaniya Manojnakantim Somavatamsamakutam Sumakomalangim
Tvam Samsmarami Krupayaiva Vilokayantim Shri Sharadamba Hrudi Mam Tava Suprabhatam

Datum Trivargamapavargamapi Trilokyah Nunam Nijasmaranatoapi Samedhamane
Tvadvaktra Chandramasi Chandramasapayatam Shri Sharadamba Shashina Tava Suprabhatam

Purne Kalankarahite Bhuvanartihari Nyajnanasantamasabhedini Tvanmukhendau
Nityodite Jagati Bhaktachakoralokah Shri Sharadamba Muditastava Suprabhatam

Punyah Striyashcha Purushashcha Kalavapi Tvam Mataryada Krutayuge Parayamba Bhaktya
Samsevya Shrungagiripithagatam Krutarthah Shri Sharade Krutadhiyastava Suprabhatam

Tvatsevanaya Bhavabandhavimuktikamah Karunyakalpalatike Katichinmahantah
Ayanti Shuddhacharitassudhiyashcha Bhaktah Shri Sharade Pramuditastava Suprabhatam

Shri Chandrashekhara Jagadguru Sarvabhauma Shri Pani Padmaja Jagadgurusarvabhaumaih
Tatpanipankaja Samuttha Guruttamaishcha Shri Sharadamba Vinute Tava Suprabhatam

Ye Sajjana Anudinam Muditah Prabhate Bhaktya Pathanti Paraya Bhuvi Sharadayah
Shrisuprabhata Vinutim Sakalairvimuktah Kleshaih Prayanti Purushartha Chatushtayam Drak

Ye Suprabhatamidamashritavatsalayah Shraddhayuta Anudinam Hrudi Sharadayah
Pratah Pathanti Manuja Jagadambikayah Te Prapnuvanti Sujanassakalanabhishtan

Shri Sharada Suprabhata Smaranatkarunanidhih
Parada Syat Kshanenaivaparasamsara Varidheh

* Shraddha Prarthana

Namaste Sharade Devi Kashmirapuravasini
Tvamaham Prarthaye Nityam Vidyadanam Cha Dehi Me Ya Shraddha Dharana Medha Vagdevi Vidhivallabha
Bhaktajihvagrasadana Shamadigunadayini Namami Yaminim Nathalekhalankrutakuntalam
Bhavanim Bhavasantapanirvapanasudhanadim Bhadrakalyai Namo Nityam Sarasvatyai Namo Namah
Vedavedangavedantavidyasthanebhya Eva Cha Brahmasvarupa Parama Jyotirupa Sanatani
Sarvavidyadhidevi Ya Tasyai Vanyai Namo Namah Yaya Vina Jagatsarvam Shashvajjivanmrutam Bhavet
Jnanadhidevi Ya Tasyai Sarasvatyai Namo Namah Yaya Vina Jagatsarvam Mukamunmattavatsada
Ya Devi Vagadhishthatri Tasyai Vanyai Namo Namah

Leave a Reply